गणेश स्तोत्र Ganesh Stotram In Hindi

गणेश स्तोत्र Ganesh Stotram Lyrics In Hindi एक गणेश स्तोत्रम हैं। श्री गणेश जी का स्तोत्र का रोजाना पाठ करने से हमारे जीवन में खुशिया आती हैं। गणेश स्तोत्रम का पाठ करने से भक्तो के दुःख का विनाश होता हैं।


Ganesh Stotram In Hindi

प्रणम्य शिरसा देवं गौरी विनायकम् ।
भक्तावासं स्मेर नित्यमाय्ः कामार्थसिद्धये ॥१॥

प्रथमं वक्रतुडं च एकदंत द्वितीयकम् ।
तृतियं कृष्णपिंगात्क्षं गजववत्रं चतुर्थकम् ॥२॥

लंबोदरं पंचम च पष्ठं विकटमेव च ।
सप्तमं विघ्नराजेंद्रं धूम्रवर्ण तथाष्टमम् ॥३॥

नवमं भाल चंद्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजानन् ॥४॥

द्वादशैतानि नामानि त्रिसंघ्यंयः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मो क्षार्थी लभते गतिम् ॥६॥

जपेद्णपतिस्तोत्रं षडिभर्मासैः फलं लभते ।
संवत्सरेण सिद्धिंच लभते नात्र संशयः ॥७॥

अष्टभ्यो ब्राह्मणे भ्यश्र्च लिखित्वा फलं लभते ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥

॥ इति श्री नारद पुराणे संकष्टनाशनं नाम श्री गणपति स्तोत्रं संपूर्णम् ॥

Ganpati Stotra Marathi

प्रणम्य शिरसा देवं गौरी विनायकम् ।
भक्तावासं स्मेर नित्यमाय्‍याः कामार्थसिद्धये ॥१॥

प्रथमं वक्रतुडं च एकदंत द्वितीयकम् ।
तृतीयं कृष्णपिंगात्क्षं गजवक्त्रं चतुर्थकम् ॥२॥

लंबोदरं पंचमं च पष्ठं विकटमेव च ।
सप्तमं विघ्नराजेंद्रं धूम्रवर्ण तथाष्टमम् ॥३॥

नवमं भाल चंद्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजानन् ॥४॥

द्वादशैतानि नामानि त्रिसंघ्यंयः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥६॥

जपेद्वा गणपतिस्तोत्रं षडिभिर्मासैः फलं लभते ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा फलं लभते ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥

॥ इति श्री नारद पुराणे संकष्टनाशनं नाम श्री गणपति स्तोत्रं संपूर्णम् ॥

Ganesh Stotra Kannada

ಪ್ರಣಮ್ಯ ಶಿರಸಾ ದೇವಂ ಗೌರೀ ವಿನಾಯಕಮ್ ।
ಭಕ್ತಾವಾಸಂ ಸ್ಮೇರ ನಿತ್ಯಮಾಯ್ಯಾಃ ಕಾಮಾರ್ಥಸಿದ್ಧಯೇ ॥೧॥

ಪ್ರಥಮಂ ವಕ್ರತುಂಡಂ ಚ ಏಕದಂತ ದ್ವಿತೀಯಕಮ್ ।
ತೃತೀಯಂ ಕೃಷ್ಣಪಿಂಗಾತ್ಕ್ಷಂ ಗಜವಕ್ತ್ರಂ ಚತುರ್ಥಕಮ್ ॥೨॥

ಲಂಬೋದರಂ ಪಂಚಮಂ ಚ ಪಷ್ಠಂ ವಿಕಟಮೇವ ಚ ।
ಸಪ್ತಮಂ ವಿಘ್ನರಾಜೇಂದ್ರಂ ಧೂಮ್ರವರ್ಣ ತಥಾಷ್ಟಮಮ್ ॥೩॥

ನವಮಂ ಭಾಲ ಚಂದ್ರಂ ಚ ದಶಮಂ ತು ವಿನಾಯಕಮ್ ।
ಏಕಾದಶಂ ಗಣಪತಿಂ ದ್ವಾದಶಂ ತು ಗಜಾನನ್ ॥೪॥

ದ್ವಾದಶೈತಾನಿ ನಾಮಾನಿ ತ್ರಿಸಂಘ್ಯಂಯಃ ಪಠೇನ್ನರಃ ।
ನ ಚ ವಿಘ್ನಭಯಂ ತಸ್ಯ ಸರ್ವಸಿದ್ಧಿಕರಂ ಪ್ರಭೋ ॥೫॥

ವಿದ್ಯಾರ್ಥೀ ಲಭತೇ ವಿದ್ಯಾಂ ಧನಾರ್ಥೀ ಲಭತೇ ಧನಂ ।
ಪುತ್ರಾರ್ಥೀ ಲಭತೇ ಪುತ್ರಾನ್ ಮೋಕ್ಷಾರ್ಥೀ ಲಭತೇ ಗತಿಂ ॥೬॥

ಜಪೇದ್ವಾ ಗಣಪತಿಸ್ತೋತ್ರಂ ಷಡಿಭಿರ್ಮಾಸೈಃ ಫಲಂ ಲಭತೇ ।
ಸಂವತ್ಸರೇಣ ಸಿದ್ಧಿಂ ಚ ಲಭತೇ ನಾತ್ರ ಸಂಶಯಃ ॥೭॥

ಅಷ್ಟಭ್ಯೋ ಬ್ರಾಹ್ಮಣೇಭ್ಯಶ್ಚ ಲಿಖಿತ್ವಾ ಫಲಂ ಲಭತೇ ।
ತಸ್ಯ ವಿದ್ಯಾ ಭವೇತ್ಸರ್ವಾ ಗಣೇಶಸ್ಯ ಪ್ರಸಾದತಃ ॥೮॥

॥ ಇತಿ ಶ್ರೀ ನಾರದ ಪುರಾಣೇ ಸಂಕಷ್ಟನಾಶನಂ ನಾಮ ಶ್ರೀ ಗಣಪತಿ ಸ್ತೋತ್ರಂ ಸಂಪೂರ್ಣಂ ॥

Ganpati Stotra Lyrics In English

Salutations To The Divine Gauri Vinayaka,
Whose Abode Is In The Hearts Of Devotees,
And Who Is Remembered Constantly For
The Fulfillment Of Desires. (Verse 1)

First, There Is The Curved Trunked One,
The Second Is The One With A Single Tusk,
The Third Is The One With A Red And Yellowish Hue,
And The Fourth Is The One With An Elephant Face. (Verse 2)

The Fifth Is The Pot-bellied One,
And The Sixth Is The One With A Massive Form,
The Seventh Is The Lord Of Obstacles,
And The Eighth Is The One With A Smoky Complexion. (Verse 3)

The Ninth Is The One With A Crescent Moon On The Forehead,
And The Tenth Is The Vinayaka,
The Eleventh Is The Lord Of All Ganas,
And The Twelfth Is The Elephant-faced One. (Verse 4)

By Chanting These Twelve Names,
A Person Can Be Free From Obstacles And Fear,
And All Accomplishments Will Be Attained,
Without A Doubt, Through The Grace Of Lord Ganapati. (Verse 5)

The Student Attains Knowledge,
The Seeker Of Wealth Attains Riches,
The One Desiring Offspring Attains Children,
And The One Seeking Liberation Attains Salvation. (Verse 6)

By Reciting The Ganapati Stotra For Six Months,
One Attains Rewards,
And Within A Year, One Achieves Success,
There Is No Doubt About It. (Verse 7)

By Offering This To Eight Brahmins,
One Attains The Desired Results
And All Knowledge Becomes Available,
Through The Blessings Of Lord Ganesh. (Verse 8)

Thus Ends The Complete Shri Ganapati Stotra,
Known As The Destroyer Of Obstacles,
From The Shri Narada Purana.

गणेश स्तोत्र का जाप कैसे करे?

  • गणेश स्तोत्र के जाप से पहले, स्नान करें और साफ-सुथरे कपडे पहने।
  • हर बुधवार को गणेश स्तोत्र का जाप करना चाहिए ।
  • जाप करने लिए उनके कपडे से बने आसन पर पूर्व दिशा की तरफ मुँह करके बैठे।
  • गणेश स्तोत्र का जाप आप 121 बार करें।
  • एक माला का उपयोग करें और मंत्रों के उच्चारण के दौरान माला को मालें। यह माला आपको मंत्रों की गिनती में मदद करेगी और मन को एकाग्र करेगी।

Leave a Comment